A 390-15 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/15
Title: Meghadūta
Dimensions: 27.8 x 11.3 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2427
Remarks:


Reel No. A 390-15 Inventory No. 38262

Title Meghadūta and Vidvadbālānurañjinī

Remarks with a commentary Vidvadbālānurañjinī by Sarasvatītīrtha

Author Kālidāsa / Sarasvatītirtha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.8 x 11.3 cm

Folios 62

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title me.du.kā.. and in the lower rigt-hand margin under the word rāma

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/2427

Manuscript Features

Excerpts

«Beginning of the root text:»

kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃ gamitamahimā varṣabhogyena (!) bharttuḥ

(4) yakṣaś cakre janakatanayāsnānapuṇyodakeṣu || 

snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu (5)1 || (fol. 3v3–5)

«Beginning of the commentary:»

śrīmate rāmānujāya namaḥ || || 

evaṃ hi kila śrūyate samasta praśasta sarvasiddhapravarābhilasyamāṇavaibhavas tatra bhavad bha(2)vānīvallabhasakho nikhilakinnarapravarottamāṃgaśekharīkṛtāvitatathā || sanaḥ (!) kadācit kam api kanakakama(3)larakṣādhyakṣam ādideśa so pi tadājñayā vaśyo ʼlasekṣaṇāt praṇayaguṇānubaddhāśayo pi mānasasarovaram a(4)rakṣat || (fol. 1v1–4)

«End of the root text:»

śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ

śāpasyāṃtaṃ sadayahṛdayaḥ saṃvidhāyāstakopaḥ

saṃ(5)yojyaitau vigalitaśucau daṃpatī hṛṣṭacittau

bhogān iṣṭān abhimatasukhān bhojayāmāsa śaśvat || 123 || (fol. 62r4–5)

«End of the commentary:»

asta kopo yasya sa san sadyas tatkṣaṇaṃ śāpasyāṃtaṃ saṃvidhāya kṛtvā vigalitā śuk śoko yayor hṛṣṭacittau tuṣṭacittau (3) viracitāni maṃgalāni yābhyāṃ tau daṃpatī saṃyojya paśvāt śāpāvasāne iṣṭān abhīṣṭān abhimatasukhān bhogān śaśvat sarva(7)dā bhojayāmāsa || 123 || 

kāśyāṃ sarasvatītīrthakṛtināyatinā kṛtā

meghadūtasya ṭīkā tu vidvadbalānuraṃja(8)nī || 1 || (fol. 62r2–3,7–8)

Colophon

iti śrī meghadūtākhyaṃ kālidāsakṛtaṃ mahākāvyaṃ samāptam || saṃpūrṇam || śubham astu || || (fol. 62r6)

iti śrīparamahaṃsaparivrājakācārya śrīsarasvatītīrthaviracitā meghadūtaṭīkā samāptā || saṃpūrṇam || śubhaṃ(fol. 62r8)

Microfilm Details

Reel No. A 390/15

Date of Filming 13-07-1972

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3

Catalogued by JU/MS

Date 11-09-2006

Bibliography