A 390-15 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/15
Title: Meghadūta
Dimensions: 27.8 x 11.3 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2427
Remarks:
Reel No. A 390-15 Inventory No. 38262
Title Meghadūta and Vidvadbālānurañjinī
Remarks with a commentary Vidvadbālānurañjinī by Sarasvatītīrtha
Author Kālidāsa / Sarasvatītirtha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.8 x 11.3 cm
Folios 62
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the marginal title me.du.kā.. and in the lower rigt-hand margin under the word rāma
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 4/2427
Manuscript Features
Excerpts
«Beginning of the root text:»
kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṃ gamitamahimā varṣabhogyena (!) bharttuḥ
(4) yakṣaś cakre janakatanayāsnānapuṇyodakeṣu ||
snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu (5)1 || (fol. 3v3–5)
«Beginning of the commentary:»
śrīmate rāmānujāya namaḥ || ||
evaṃ hi kila śrūyate samasta praśasta sarvasiddhapravarābhilasyamāṇavaibhavas tatra bhavad bha(2)vānīvallabhasakho nikhilakinnarapravarottamāṃgaśekharīkṛtāvitatathā || sanaḥ (!) kadācit kam api kanakakama(3)larakṣādhyakṣam ādideśa so pi tadājñayā vaśyo ʼlasekṣaṇāt praṇayaguṇānubaddhāśayo pi mānasasarovaram a(4)rakṣat || (fol. 1v1–4)
«End of the root text:»
śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ
śāpasyāṃtaṃ sadayahṛdayaḥ saṃvidhāyāstakopaḥ
saṃ(5)yojyaitau vigalitaśucau daṃpatī hṛṣṭacittau
bhogān iṣṭān abhimatasukhān bhojayāmāsa śaśvat || 123 || (fol. 62r4–5)
«End of the commentary:»
asta kopo yasya sa san sadyas tatkṣaṇaṃ śāpasyāṃtaṃ saṃvidhāya kṛtvā vigalitā śuk śoko yayor hṛṣṭacittau tuṣṭacittau (3) viracitāni maṃgalāni yābhyāṃ tau daṃpatī saṃyojya paśvāt śāpāvasāne iṣṭān abhīṣṭān abhimatasukhān bhogān śaśvat sarva(7)dā bhojayāmāsa || 123 ||
kāśyāṃ sarasvatītīrthakṛtināyatinā kṛtā
meghadūtasya ṭīkā tu vidvadbalānuraṃja(8)nī || 1 || (fol. 62r2–3,7–8)
Colophon
iti śrī meghadūtākhyaṃ kālidāsakṛtaṃ mahākāvyaṃ samāptam || saṃpūrṇam || śubham astu || || (fol. 62r6)
iti śrīparamahaṃsaparivrājakācārya śrīsarasvatītīrthaviracitā meghadūtaṭīkā samāptā || saṃpūrṇam || śubhaṃ(fol. 62r8)
Microfilm Details
Reel No. A 390/15
Date of Filming 13-07-1972
Exposures 65
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3
Catalogued by JU/MS
Date 11-09-2006
Bibliography